Declension table of ?viṣṇuparṇikā

Deva

FeminineSingularDualPlural
Nominativeviṣṇuparṇikā viṣṇuparṇike viṣṇuparṇikāḥ
Vocativeviṣṇuparṇike viṣṇuparṇike viṣṇuparṇikāḥ
Accusativeviṣṇuparṇikām viṣṇuparṇike viṣṇuparṇikāḥ
Instrumentalviṣṇuparṇikayā viṣṇuparṇikābhyām viṣṇuparṇikābhiḥ
Dativeviṣṇuparṇikāyai viṣṇuparṇikābhyām viṣṇuparṇikābhyaḥ
Ablativeviṣṇuparṇikāyāḥ viṣṇuparṇikābhyām viṣṇuparṇikābhyaḥ
Genitiveviṣṇuparṇikāyāḥ viṣṇuparṇikayoḥ viṣṇuparṇikānām
Locativeviṣṇuparṇikāyām viṣṇuparṇikayoḥ viṣṇuparṇikāsu

Adverb -viṣṇuparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria