Declension table of ?viṣṇupadyutpatti

Deva

FeminineSingularDualPlural
Nominativeviṣṇupadyutpattiḥ viṣṇupadyutpattī viṣṇupadyutpattayaḥ
Vocativeviṣṇupadyutpatte viṣṇupadyutpattī viṣṇupadyutpattayaḥ
Accusativeviṣṇupadyutpattim viṣṇupadyutpattī viṣṇupadyutpattīḥ
Instrumentalviṣṇupadyutpattyā viṣṇupadyutpattibhyām viṣṇupadyutpattibhiḥ
Dativeviṣṇupadyutpattyai viṣṇupadyutpattaye viṣṇupadyutpattibhyām viṣṇupadyutpattibhyaḥ
Ablativeviṣṇupadyutpattyāḥ viṣṇupadyutpatteḥ viṣṇupadyutpattibhyām viṣṇupadyutpattibhyaḥ
Genitiveviṣṇupadyutpattyāḥ viṣṇupadyutpatteḥ viṣṇupadyutpattyoḥ viṣṇupadyutpattīnām
Locativeviṣṇupadyutpattyām viṣṇupadyutpattau viṣṇupadyutpattyoḥ viṣṇupadyutpattiṣu

Compound viṣṇupadyutpatti -

Adverb -viṣṇupadyutpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria