Declension table of ?viṣṇupadīcakra

Deva

NeuterSingularDualPlural
Nominativeviṣṇupadīcakram viṣṇupadīcakre viṣṇupadīcakrāṇi
Vocativeviṣṇupadīcakra viṣṇupadīcakre viṣṇupadīcakrāṇi
Accusativeviṣṇupadīcakram viṣṇupadīcakre viṣṇupadīcakrāṇi
Instrumentalviṣṇupadīcakreṇa viṣṇupadīcakrābhyām viṣṇupadīcakraiḥ
Dativeviṣṇupadīcakrāya viṣṇupadīcakrābhyām viṣṇupadīcakrebhyaḥ
Ablativeviṣṇupadīcakrāt viṣṇupadīcakrābhyām viṣṇupadīcakrebhyaḥ
Genitiveviṣṇupadīcakrasya viṣṇupadīcakrayoḥ viṣṇupadīcakrāṇām
Locativeviṣṇupadīcakre viṣṇupadīcakrayoḥ viṣṇupadīcakreṣu

Compound viṣṇupadīcakra -

Adverb -viṣṇupadīcakram -viṣṇupadīcakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria