Declension table of ?viṣṇupadī

Deva

FeminineSingularDualPlural
Nominativeviṣṇupadī viṣṇupadyau viṣṇupadyaḥ
Vocativeviṣṇupadi viṣṇupadyau viṣṇupadyaḥ
Accusativeviṣṇupadīm viṣṇupadyau viṣṇupadīḥ
Instrumentalviṣṇupadyā viṣṇupadībhyām viṣṇupadībhiḥ
Dativeviṣṇupadyai viṣṇupadībhyām viṣṇupadībhyaḥ
Ablativeviṣṇupadyāḥ viṣṇupadībhyām viṣṇupadībhyaḥ
Genitiveviṣṇupadyāḥ viṣṇupadyoḥ viṣṇupadīnām
Locativeviṣṇupadyām viṣṇupadyoḥ viṣṇupadīṣu

Compound viṣṇupadi - viṣṇupadī -

Adverb -viṣṇupadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria