Declension table of ?viṣṇupadaśrāddha

Deva

NeuterSingularDualPlural
Nominativeviṣṇupadaśrāddham viṣṇupadaśrāddhe viṣṇupadaśrāddhāni
Vocativeviṣṇupadaśrāddha viṣṇupadaśrāddhe viṣṇupadaśrāddhāni
Accusativeviṣṇupadaśrāddham viṣṇupadaśrāddhe viṣṇupadaśrāddhāni
Instrumentalviṣṇupadaśrāddhena viṣṇupadaśrāddhābhyām viṣṇupadaśrāddhaiḥ
Dativeviṣṇupadaśrāddhāya viṣṇupadaśrāddhābhyām viṣṇupadaśrāddhebhyaḥ
Ablativeviṣṇupadaśrāddhāt viṣṇupadaśrāddhābhyām viṣṇupadaśrāddhebhyaḥ
Genitiveviṣṇupadaśrāddhasya viṣṇupadaśrāddhayoḥ viṣṇupadaśrāddhānām
Locativeviṣṇupadaśrāddhe viṣṇupadaśrāddhayoḥ viṣṇupadaśrāddheṣu

Compound viṣṇupadaśrāddha -

Adverb -viṣṇupadaśrāddham -viṣṇupadaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria