Declension table of ?viṣṇupadatīrtha

Deva

NeuterSingularDualPlural
Nominativeviṣṇupadatīrtham viṣṇupadatīrthe viṣṇupadatīrthāni
Vocativeviṣṇupadatīrtha viṣṇupadatīrthe viṣṇupadatīrthāni
Accusativeviṣṇupadatīrtham viṣṇupadatīrthe viṣṇupadatīrthāni
Instrumentalviṣṇupadatīrthena viṣṇupadatīrthābhyām viṣṇupadatīrthaiḥ
Dativeviṣṇupadatīrthāya viṣṇupadatīrthābhyām viṣṇupadatīrthebhyaḥ
Ablativeviṣṇupadatīrthāt viṣṇupadatīrthābhyām viṣṇupadatīrthebhyaḥ
Genitiveviṣṇupadatīrthasya viṣṇupadatīrthayoḥ viṣṇupadatīrthānām
Locativeviṣṇupadatīrthe viṣṇupadatīrthayoḥ viṣṇupadatīrtheṣu

Compound viṣṇupadatīrtha -

Adverb -viṣṇupadatīrtham -viṣṇupadatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria