Declension table of ?viṣṇupadagiri

Deva

MasculineSingularDualPlural
Nominativeviṣṇupadagiriḥ viṣṇupadagirī viṣṇupadagirayaḥ
Vocativeviṣṇupadagire viṣṇupadagirī viṣṇupadagirayaḥ
Accusativeviṣṇupadagirim viṣṇupadagirī viṣṇupadagirīn
Instrumentalviṣṇupadagiriṇā viṣṇupadagiribhyām viṣṇupadagiribhiḥ
Dativeviṣṇupadagiraye viṣṇupadagiribhyām viṣṇupadagiribhyaḥ
Ablativeviṣṇupadagireḥ viṣṇupadagiribhyām viṣṇupadagiribhyaḥ
Genitiveviṣṇupadagireḥ viṣṇupadagiryoḥ viṣṇupadagirīṇām
Locativeviṣṇupadagirau viṣṇupadagiryoḥ viṣṇupadagiriṣu

Compound viṣṇupadagiri -

Adverb -viṣṇupadagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria