Declension table of ?viṣṇunyaṅgā

Deva

FeminineSingularDualPlural
Nominativeviṣṇunyaṅgā viṣṇunyaṅge viṣṇunyaṅgāḥ
Vocativeviṣṇunyaṅge viṣṇunyaṅge viṣṇunyaṅgāḥ
Accusativeviṣṇunyaṅgām viṣṇunyaṅge viṣṇunyaṅgāḥ
Instrumentalviṣṇunyaṅgayā viṣṇunyaṅgābhyām viṣṇunyaṅgābhiḥ
Dativeviṣṇunyaṅgāyai viṣṇunyaṅgābhyām viṣṇunyaṅgābhyaḥ
Ablativeviṣṇunyaṅgāyāḥ viṣṇunyaṅgābhyām viṣṇunyaṅgābhyaḥ
Genitiveviṣṇunyaṅgāyāḥ viṣṇunyaṅgayoḥ viṣṇunyaṅgānām
Locativeviṣṇunyaṅgāyām viṣṇunyaṅgayoḥ viṣṇunyaṅgāsu

Adverb -viṣṇunyaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria