Declension table of ?viṣṇunyaṅga

Deva

NeuterSingularDualPlural
Nominativeviṣṇunyaṅgam viṣṇunyaṅge viṣṇunyaṅgāni
Vocativeviṣṇunyaṅga viṣṇunyaṅge viṣṇunyaṅgāni
Accusativeviṣṇunyaṅgam viṣṇunyaṅge viṣṇunyaṅgāni
Instrumentalviṣṇunyaṅgena viṣṇunyaṅgābhyām viṣṇunyaṅgaiḥ
Dativeviṣṇunyaṅgāya viṣṇunyaṅgābhyām viṣṇunyaṅgebhyaḥ
Ablativeviṣṇunyaṅgāt viṣṇunyaṅgābhyām viṣṇunyaṅgebhyaḥ
Genitiveviṣṇunyaṅgasya viṣṇunyaṅgayoḥ viṣṇunyaṅgānām
Locativeviṣṇunyaṅge viṣṇunyaṅgayoḥ viṣṇunyaṅgeṣu

Compound viṣṇunyaṅga -

Adverb -viṣṇunyaṅgam -viṣṇunyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria