Declension table of ?viṣṇunyaṅga

Deva

MasculineSingularDualPlural
Nominativeviṣṇunyaṅgaḥ viṣṇunyaṅgau viṣṇunyaṅgāḥ
Vocativeviṣṇunyaṅga viṣṇunyaṅgau viṣṇunyaṅgāḥ
Accusativeviṣṇunyaṅgam viṣṇunyaṅgau viṣṇunyaṅgān
Instrumentalviṣṇunyaṅgena viṣṇunyaṅgābhyām viṣṇunyaṅgaiḥ viṣṇunyaṅgebhiḥ
Dativeviṣṇunyaṅgāya viṣṇunyaṅgābhyām viṣṇunyaṅgebhyaḥ
Ablativeviṣṇunyaṅgāt viṣṇunyaṅgābhyām viṣṇunyaṅgebhyaḥ
Genitiveviṣṇunyaṅgasya viṣṇunyaṅgayoḥ viṣṇunyaṅgānām
Locativeviṣṇunyaṅge viṣṇunyaṅgayoḥ viṣṇunyaṅgeṣu

Compound viṣṇunyaṅga -

Adverb -viṣṇunyaṅgam -viṣṇunyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria