Declension table of ?viṣṇunīrājana

Deva

NeuterSingularDualPlural
Nominativeviṣṇunīrājanam viṣṇunīrājane viṣṇunīrājanāni
Vocativeviṣṇunīrājana viṣṇunīrājane viṣṇunīrājanāni
Accusativeviṣṇunīrājanam viṣṇunīrājane viṣṇunīrājanāni
Instrumentalviṣṇunīrājanena viṣṇunīrājanābhyām viṣṇunīrājanaiḥ
Dativeviṣṇunīrājanāya viṣṇunīrājanābhyām viṣṇunīrājanebhyaḥ
Ablativeviṣṇunīrājanāt viṣṇunīrājanābhyām viṣṇunīrājanebhyaḥ
Genitiveviṣṇunīrājanasya viṣṇunīrājanayoḥ viṣṇunīrājanānām
Locativeviṣṇunīrājane viṣṇunīrājanayoḥ viṣṇunīrājaneṣu

Compound viṣṇunīrājana -

Adverb -viṣṇunīrājanam -viṣṇunīrājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria