Declension table of ?viṣṇunadī

Deva

FeminineSingularDualPlural
Nominativeviṣṇunadī viṣṇunadyau viṣṇunadyaḥ
Vocativeviṣṇunadi viṣṇunadyau viṣṇunadyaḥ
Accusativeviṣṇunadīm viṣṇunadyau viṣṇunadīḥ
Instrumentalviṣṇunadyā viṣṇunadībhyām viṣṇunadībhiḥ
Dativeviṣṇunadyai viṣṇunadībhyām viṣṇunadībhyaḥ
Ablativeviṣṇunadyāḥ viṣṇunadībhyām viṣṇunadībhyaḥ
Genitiveviṣṇunadyāḥ viṣṇunadyoḥ viṣṇunadīnām
Locativeviṣṇunadyām viṣṇunadyoḥ viṣṇunadīṣu

Compound viṣṇunadi - viṣṇunadī -

Adverb -viṣṇunadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria