Declension table of ?viṣṇunāmamāhātmyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeviṣṇunāmamāhātmyasaṅgrahaḥ viṣṇunāmamāhātmyasaṅgrahau viṣṇunāmamāhātmyasaṅgrahāḥ
Vocativeviṣṇunāmamāhātmyasaṅgraha viṣṇunāmamāhātmyasaṅgrahau viṣṇunāmamāhātmyasaṅgrahāḥ
Accusativeviṣṇunāmamāhātmyasaṅgraham viṣṇunāmamāhātmyasaṅgrahau viṣṇunāmamāhātmyasaṅgrahān
Instrumentalviṣṇunāmamāhātmyasaṅgraheṇa viṣṇunāmamāhātmyasaṅgrahābhyām viṣṇunāmamāhātmyasaṅgrahaiḥ viṣṇunāmamāhātmyasaṅgrahebhiḥ
Dativeviṣṇunāmamāhātmyasaṅgrahāya viṣṇunāmamāhātmyasaṅgrahābhyām viṣṇunāmamāhātmyasaṅgrahebhyaḥ
Ablativeviṣṇunāmamāhātmyasaṅgrahāt viṣṇunāmamāhātmyasaṅgrahābhyām viṣṇunāmamāhātmyasaṅgrahebhyaḥ
Genitiveviṣṇunāmamāhātmyasaṅgrahasya viṣṇunāmamāhātmyasaṅgrahayoḥ viṣṇunāmamāhātmyasaṅgrahāṇām
Locativeviṣṇunāmamāhātmyasaṅgrahe viṣṇunāmamāhātmyasaṅgrahayoḥ viṣṇunāmamāhātmyasaṅgraheṣu

Compound viṣṇunāmamāhātmyasaṅgraha -

Adverb -viṣṇunāmamāhātmyasaṅgraham -viṣṇunāmamāhātmyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria