Declension table of ?viṣṇumukhā

Deva

FeminineSingularDualPlural
Nominativeviṣṇumukhā viṣṇumukhe viṣṇumukhāḥ
Vocativeviṣṇumukhe viṣṇumukhe viṣṇumukhāḥ
Accusativeviṣṇumukhām viṣṇumukhe viṣṇumukhāḥ
Instrumentalviṣṇumukhayā viṣṇumukhābhyām viṣṇumukhābhiḥ
Dativeviṣṇumukhāyai viṣṇumukhābhyām viṣṇumukhābhyaḥ
Ablativeviṣṇumukhāyāḥ viṣṇumukhābhyām viṣṇumukhābhyaḥ
Genitiveviṣṇumukhāyāḥ viṣṇumukhayoḥ viṣṇumukhānām
Locativeviṣṇumukhāyām viṣṇumukhayoḥ viṣṇumukhāsu

Adverb -viṣṇumukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria