Declension table of ?viṣṇumukha

Deva

MasculineSingularDualPlural
Nominativeviṣṇumukhaḥ viṣṇumukhau viṣṇumukhāḥ
Vocativeviṣṇumukha viṣṇumukhau viṣṇumukhāḥ
Accusativeviṣṇumukham viṣṇumukhau viṣṇumukhān
Instrumentalviṣṇumukhena viṣṇumukhābhyām viṣṇumukhaiḥ viṣṇumukhebhiḥ
Dativeviṣṇumukhāya viṣṇumukhābhyām viṣṇumukhebhyaḥ
Ablativeviṣṇumukhāt viṣṇumukhābhyām viṣṇumukhebhyaḥ
Genitiveviṣṇumukhasya viṣṇumukhayoḥ viṣṇumukhānām
Locativeviṣṇumukhe viṣṇumukhayoḥ viṣṇumukheṣu

Compound viṣṇumukha -

Adverb -viṣṇumukham -viṣṇumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria