Declension table of ?viṣṇumaya

Deva

NeuterSingularDualPlural
Nominativeviṣṇumayam viṣṇumaye viṣṇumayāni
Vocativeviṣṇumaya viṣṇumaye viṣṇumayāni
Accusativeviṣṇumayam viṣṇumaye viṣṇumayāni
Instrumentalviṣṇumayena viṣṇumayābhyām viṣṇumayaiḥ
Dativeviṣṇumayāya viṣṇumayābhyām viṣṇumayebhyaḥ
Ablativeviṣṇumayāt viṣṇumayābhyām viṣṇumayebhyaḥ
Genitiveviṣṇumayasya viṣṇumayayoḥ viṣṇumayānām
Locativeviṣṇumaye viṣṇumayayoḥ viṣṇumayeṣu

Compound viṣṇumaya -

Adverb -viṣṇumayam -viṣṇumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria