Declension table of ?viṣṇumaya

Deva

MasculineSingularDualPlural
Nominativeviṣṇumayaḥ viṣṇumayau viṣṇumayāḥ
Vocativeviṣṇumaya viṣṇumayau viṣṇumayāḥ
Accusativeviṣṇumayam viṣṇumayau viṣṇumayān
Instrumentalviṣṇumayena viṣṇumayābhyām viṣṇumayaiḥ viṣṇumayebhiḥ
Dativeviṣṇumayāya viṣṇumayābhyām viṣṇumayebhyaḥ
Ablativeviṣṇumayāt viṣṇumayābhyām viṣṇumayebhyaḥ
Genitiveviṣṇumayasya viṣṇumayayoḥ viṣṇumayānām
Locativeviṣṇumaye viṣṇumayayoḥ viṣṇumayeṣu

Compound viṣṇumaya -

Adverb -viṣṇumayam -viṣṇumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria