Declension table of ?viṣṇumatā

Deva

FeminineSingularDualPlural
Nominativeviṣṇumatā viṣṇumate viṣṇumatāḥ
Vocativeviṣṇumate viṣṇumate viṣṇumatāḥ
Accusativeviṣṇumatām viṣṇumate viṣṇumatāḥ
Instrumentalviṣṇumatayā viṣṇumatābhyām viṣṇumatābhiḥ
Dativeviṣṇumatāyai viṣṇumatābhyām viṣṇumatābhyaḥ
Ablativeviṣṇumatāyāḥ viṣṇumatābhyām viṣṇumatābhyaḥ
Genitiveviṣṇumatāyāḥ viṣṇumatayoḥ viṣṇumatānām
Locativeviṣṇumatāyām viṣṇumatayoḥ viṣṇumatāsu

Adverb -viṣṇumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria