Declension table of ?viṣṇumat

Deva

MasculineSingularDualPlural
Nominativeviṣṇumān viṣṇumantau viṣṇumantaḥ
Vocativeviṣṇuman viṣṇumantau viṣṇumantaḥ
Accusativeviṣṇumantam viṣṇumantau viṣṇumataḥ
Instrumentalviṣṇumatā viṣṇumadbhyām viṣṇumadbhiḥ
Dativeviṣṇumate viṣṇumadbhyām viṣṇumadbhyaḥ
Ablativeviṣṇumataḥ viṣṇumadbhyām viṣṇumadbhyaḥ
Genitiveviṣṇumataḥ viṣṇumatoḥ viṣṇumatām
Locativeviṣṇumati viṣṇumatoḥ viṣṇumatsu

Compound viṣṇumat -

Adverb -viṣṇumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria