Declension table of ?viṣṇumantravidhānādi

Deva

MasculineSingularDualPlural
Nominativeviṣṇumantravidhānādiḥ viṣṇumantravidhānādī viṣṇumantravidhānādayaḥ
Vocativeviṣṇumantravidhānāde viṣṇumantravidhānādī viṣṇumantravidhānādayaḥ
Accusativeviṣṇumantravidhānādim viṣṇumantravidhānādī viṣṇumantravidhānādīn
Instrumentalviṣṇumantravidhānādinā viṣṇumantravidhānādibhyām viṣṇumantravidhānādibhiḥ
Dativeviṣṇumantravidhānādaye viṣṇumantravidhānādibhyām viṣṇumantravidhānādibhyaḥ
Ablativeviṣṇumantravidhānādeḥ viṣṇumantravidhānādibhyām viṣṇumantravidhānādibhyaḥ
Genitiveviṣṇumantravidhānādeḥ viṣṇumantravidhānādyoḥ viṣṇumantravidhānādīnām
Locativeviṣṇumantravidhānādau viṣṇumantravidhānādyoḥ viṣṇumantravidhānādiṣu

Compound viṣṇumantravidhānādi -

Adverb -viṣṇumantravidhānādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria