Declension table of ?viṣṇumandira

Deva

NeuterSingularDualPlural
Nominativeviṣṇumandiram viṣṇumandire viṣṇumandirāṇi
Vocativeviṣṇumandira viṣṇumandire viṣṇumandirāṇi
Accusativeviṣṇumandiram viṣṇumandire viṣṇumandirāṇi
Instrumentalviṣṇumandireṇa viṣṇumandirābhyām viṣṇumandiraiḥ
Dativeviṣṇumandirāya viṣṇumandirābhyām viṣṇumandirebhyaḥ
Ablativeviṣṇumandirāt viṣṇumandirābhyām viṣṇumandirebhyaḥ
Genitiveviṣṇumandirasya viṣṇumandirayoḥ viṣṇumandirāṇām
Locativeviṣṇumandire viṣṇumandirayoḥ viṣṇumandireṣu

Compound viṣṇumandira -

Adverb -viṣṇumandiram -viṣṇumandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria