Declension table of ?viṣṇumāhātmyapaddhati

Deva

FeminineSingularDualPlural
Nominativeviṣṇumāhātmyapaddhatiḥ viṣṇumāhātmyapaddhatī viṣṇumāhātmyapaddhatayaḥ
Vocativeviṣṇumāhātmyapaddhate viṣṇumāhātmyapaddhatī viṣṇumāhātmyapaddhatayaḥ
Accusativeviṣṇumāhātmyapaddhatim viṣṇumāhātmyapaddhatī viṣṇumāhātmyapaddhatīḥ
Instrumentalviṣṇumāhātmyapaddhatyā viṣṇumāhātmyapaddhatibhyām viṣṇumāhātmyapaddhatibhiḥ
Dativeviṣṇumāhātmyapaddhatyai viṣṇumāhātmyapaddhataye viṣṇumāhātmyapaddhatibhyām viṣṇumāhātmyapaddhatibhyaḥ
Ablativeviṣṇumāhātmyapaddhatyāḥ viṣṇumāhātmyapaddhateḥ viṣṇumāhātmyapaddhatibhyām viṣṇumāhātmyapaddhatibhyaḥ
Genitiveviṣṇumāhātmyapaddhatyāḥ viṣṇumāhātmyapaddhateḥ viṣṇumāhātmyapaddhatyoḥ viṣṇumāhātmyapaddhatīnām
Locativeviṣṇumāhātmyapaddhatyām viṣṇumāhātmyapaddhatau viṣṇumāhātmyapaddhatyoḥ viṣṇumāhātmyapaddhatiṣu

Compound viṣṇumāhātmyapaddhati -

Adverb -viṣṇumāhātmyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria