Declension table of ?viṣṇukutūhala

Deva

NeuterSingularDualPlural
Nominativeviṣṇukutūhalam viṣṇukutūhale viṣṇukutūhalāni
Vocativeviṣṇukutūhala viṣṇukutūhale viṣṇukutūhalāni
Accusativeviṣṇukutūhalam viṣṇukutūhale viṣṇukutūhalāni
Instrumentalviṣṇukutūhalena viṣṇukutūhalābhyām viṣṇukutūhalaiḥ
Dativeviṣṇukutūhalāya viṣṇukutūhalābhyām viṣṇukutūhalebhyaḥ
Ablativeviṣṇukutūhalāt viṣṇukutūhalābhyām viṣṇukutūhalebhyaḥ
Genitiveviṣṇukutūhalasya viṣṇukutūhalayoḥ viṣṇukutūhalānām
Locativeviṣṇukutūhale viṣṇukutūhalayoḥ viṣṇukutūhaleṣu

Compound viṣṇukutūhala -

Adverb -viṣṇukutūhalam -viṣṇukutūhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria