Declension table of ?viṣṇukramīyā

Deva

FeminineSingularDualPlural
Nominativeviṣṇukramīyā viṣṇukramīye viṣṇukramīyāḥ
Vocativeviṣṇukramīye viṣṇukramīye viṣṇukramīyāḥ
Accusativeviṣṇukramīyām viṣṇukramīye viṣṇukramīyāḥ
Instrumentalviṣṇukramīyayā viṣṇukramīyābhyām viṣṇukramīyābhiḥ
Dativeviṣṇukramīyāyai viṣṇukramīyābhyām viṣṇukramīyābhyaḥ
Ablativeviṣṇukramīyāyāḥ viṣṇukramīyābhyām viṣṇukramīyābhyaḥ
Genitiveviṣṇukramīyāyāḥ viṣṇukramīyayoḥ viṣṇukramīyāṇām
Locativeviṣṇukramīyāyām viṣṇukramīyayoḥ viṣṇukramīyāsu

Adverb -viṣṇukramīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria