Declension table of ?viṣṇukramīya

Deva

MasculineSingularDualPlural
Nominativeviṣṇukramīyaḥ viṣṇukramīyau viṣṇukramīyāḥ
Vocativeviṣṇukramīya viṣṇukramīyau viṣṇukramīyāḥ
Accusativeviṣṇukramīyam viṣṇukramīyau viṣṇukramīyān
Instrumentalviṣṇukramīyeṇa viṣṇukramīyābhyām viṣṇukramīyaiḥ viṣṇukramīyebhiḥ
Dativeviṣṇukramīyāya viṣṇukramīyābhyām viṣṇukramīyebhyaḥ
Ablativeviṣṇukramīyāt viṣṇukramīyābhyām viṣṇukramīyebhyaḥ
Genitiveviṣṇukramīyasya viṣṇukramīyayoḥ viṣṇukramīyāṇām
Locativeviṣṇukramīye viṣṇukramīyayoḥ viṣṇukramīyeṣu

Compound viṣṇukramīya -

Adverb -viṣṇukramīyam -viṣṇukramīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria