Declension table of ?viṣṇukrama

Deva

MasculineSingularDualPlural
Nominativeviṣṇukramaḥ viṣṇukramau viṣṇukramāḥ
Vocativeviṣṇukrama viṣṇukramau viṣṇukramāḥ
Accusativeviṣṇukramam viṣṇukramau viṣṇukramān
Instrumentalviṣṇukrameṇa viṣṇukramābhyām viṣṇukramaiḥ viṣṇukramebhiḥ
Dativeviṣṇukramāya viṣṇukramābhyām viṣṇukramebhyaḥ
Ablativeviṣṇukramāt viṣṇukramābhyām viṣṇukramebhyaḥ
Genitiveviṣṇukramasya viṣṇukramayoḥ viṣṇukramāṇām
Locativeviṣṇukrame viṣṇukramayoḥ viṣṇukrameṣu

Compound viṣṇukrama -

Adverb -viṣṇukramam -viṣṇukramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria