Declension table of ?viṣṇukrāntā

Deva

FeminineSingularDualPlural
Nominativeviṣṇukrāntā viṣṇukrānte viṣṇukrāntāḥ
Vocativeviṣṇukrānte viṣṇukrānte viṣṇukrāntāḥ
Accusativeviṣṇukrāntām viṣṇukrānte viṣṇukrāntāḥ
Instrumentalviṣṇukrāntayā viṣṇukrāntābhyām viṣṇukrāntābhiḥ
Dativeviṣṇukrāntāyai viṣṇukrāntābhyām viṣṇukrāntābhyaḥ
Ablativeviṣṇukrāntāyāḥ viṣṇukrāntābhyām viṣṇukrāntābhyaḥ
Genitiveviṣṇukrāntāyāḥ viṣṇukrāntayoḥ viṣṇukrāntānām
Locativeviṣṇukrāntāyām viṣṇukrāntayoḥ viṣṇukrāntāsu

Adverb -viṣṇukrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria