Declension table of ?viṣṇukrānta

Deva

NeuterSingularDualPlural
Nominativeviṣṇukrāntam viṣṇukrānte viṣṇukrāntāni
Vocativeviṣṇukrānta viṣṇukrānte viṣṇukrāntāni
Accusativeviṣṇukrāntam viṣṇukrānte viṣṇukrāntāni
Instrumentalviṣṇukrāntena viṣṇukrāntābhyām viṣṇukrāntaiḥ
Dativeviṣṇukrāntāya viṣṇukrāntābhyām viṣṇukrāntebhyaḥ
Ablativeviṣṇukrāntāt viṣṇukrāntābhyām viṣṇukrāntebhyaḥ
Genitiveviṣṇukrāntasya viṣṇukrāntayoḥ viṣṇukrāntānām
Locativeviṣṇukrānte viṣṇukrāntayoḥ viṣṇukrānteṣu

Compound viṣṇukrānta -

Adverb -viṣṇukrāntam -viṣṇukrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria