Declension table of ?viṣṇukrānta

Deva

MasculineSingularDualPlural
Nominativeviṣṇukrāntaḥ viṣṇukrāntau viṣṇukrāntāḥ
Vocativeviṣṇukrānta viṣṇukrāntau viṣṇukrāntāḥ
Accusativeviṣṇukrāntam viṣṇukrāntau viṣṇukrāntān
Instrumentalviṣṇukrāntena viṣṇukrāntābhyām viṣṇukrāntaiḥ viṣṇukrāntebhiḥ
Dativeviṣṇukrāntāya viṣṇukrāntābhyām viṣṇukrāntebhyaḥ
Ablativeviṣṇukrāntāt viṣṇukrāntābhyām viṣṇukrāntebhyaḥ
Genitiveviṣṇukrāntasya viṣṇukrāntayoḥ viṣṇukrāntānām
Locativeviṣṇukrānte viṣṇukrāntayoḥ viṣṇukrānteṣu

Compound viṣṇukrānta -

Adverb -viṣṇukrāntam -viṣṇukrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria