Declension table of viṣṇukavaca

Deva

NeuterSingularDualPlural
Nominativeviṣṇukavacam viṣṇukavace viṣṇukavacāni
Vocativeviṣṇukavaca viṣṇukavace viṣṇukavacāni
Accusativeviṣṇukavacam viṣṇukavace viṣṇukavacāni
Instrumentalviṣṇukavacena viṣṇukavacābhyām viṣṇukavacaiḥ
Dativeviṣṇukavacāya viṣṇukavacābhyām viṣṇukavacebhyaḥ
Ablativeviṣṇukavacāt viṣṇukavacābhyām viṣṇukavacebhyaḥ
Genitiveviṣṇukavacasya viṣṇukavacayoḥ viṣṇukavacānām
Locativeviṣṇukavace viṣṇukavacayoḥ viṣṇukavaceṣu

Compound viṣṇukavaca -

Adverb -viṣṇukavacam -viṣṇukavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria