Declension table of ?viṣṇukāñcī

Deva

FeminineSingularDualPlural
Nominativeviṣṇukāñcī viṣṇukāñcyau viṣṇukāñcyaḥ
Vocativeviṣṇukāñci viṣṇukāñcyau viṣṇukāñcyaḥ
Accusativeviṣṇukāñcīm viṣṇukāñcyau viṣṇukāñcīḥ
Instrumentalviṣṇukāñcyā viṣṇukāñcībhyām viṣṇukāñcībhiḥ
Dativeviṣṇukāñcyai viṣṇukāñcībhyām viṣṇukāñcībhyaḥ
Ablativeviṣṇukāñcyāḥ viṣṇukāñcībhyām viṣṇukāñcībhyaḥ
Genitiveviṣṇukāñcyāḥ viṣṇukāñcyoḥ viṣṇukāñcīnām
Locativeviṣṇukāñcyām viṣṇukāñcyoḥ viṣṇukāñcīṣu

Compound viṣṇukāñci - viṣṇukāñcī -

Adverb -viṣṇukāñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria