Declension table of ?viṣṇukāntītīrtha

Deva

NeuterSingularDualPlural
Nominativeviṣṇukāntītīrtham viṣṇukāntītīrthe viṣṇukāntītīrthāni
Vocativeviṣṇukāntītīrtha viṣṇukāntītīrthe viṣṇukāntītīrthāni
Accusativeviṣṇukāntītīrtham viṣṇukāntītīrthe viṣṇukāntītīrthāni
Instrumentalviṣṇukāntītīrthena viṣṇukāntītīrthābhyām viṣṇukāntītīrthaiḥ
Dativeviṣṇukāntītīrthāya viṣṇukāntītīrthābhyām viṣṇukāntītīrthebhyaḥ
Ablativeviṣṇukāntītīrthāt viṣṇukāntītīrthābhyām viṣṇukāntītīrthebhyaḥ
Genitiveviṣṇukāntītīrthasya viṣṇukāntītīrthayoḥ viṣṇukāntītīrthānām
Locativeviṣṇukāntītīrthe viṣṇukāntītīrthayoḥ viṣṇukāntītīrtheṣu

Compound viṣṇukāntītīrtha -

Adverb -viṣṇukāntītīrtham -viṣṇukāntītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria