Declension table of ?viṣṇukṣetra

Deva

NeuterSingularDualPlural
Nominativeviṣṇukṣetram viṣṇukṣetre viṣṇukṣetrāṇi
Vocativeviṣṇukṣetra viṣṇukṣetre viṣṇukṣetrāṇi
Accusativeviṣṇukṣetram viṣṇukṣetre viṣṇukṣetrāṇi
Instrumentalviṣṇukṣetreṇa viṣṇukṣetrābhyām viṣṇukṣetraiḥ
Dativeviṣṇukṣetrāya viṣṇukṣetrābhyām viṣṇukṣetrebhyaḥ
Ablativeviṣṇukṣetrāt viṣṇukṣetrābhyām viṣṇukṣetrebhyaḥ
Genitiveviṣṇukṣetrasya viṣṇukṣetrayoḥ viṣṇukṣetrāṇām
Locativeviṣṇukṣetre viṣṇukṣetrayoḥ viṣṇukṣetreṣu

Compound viṣṇukṣetra -

Adverb -viṣṇukṣetram -viṣṇukṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria