Declension table of ?viṣṇujāmātṛ

Deva

MasculineSingularDualPlural
Nominativeviṣṇujāmātā viṣṇujāmātārau viṣṇujāmātāraḥ
Vocativeviṣṇujāmātaḥ viṣṇujāmātārau viṣṇujāmātāraḥ
Accusativeviṣṇujāmātāram viṣṇujāmātārau viṣṇujāmātṝn
Instrumentalviṣṇujāmātrā viṣṇujāmātṛbhyām viṣṇujāmātṛbhiḥ
Dativeviṣṇujāmātre viṣṇujāmātṛbhyām viṣṇujāmātṛbhyaḥ
Ablativeviṣṇujāmātuḥ viṣṇujāmātṛbhyām viṣṇujāmātṛbhyaḥ
Genitiveviṣṇujāmātuḥ viṣṇujāmātroḥ viṣṇujāmātṝṇām
Locativeviṣṇujāmātari viṣṇujāmātroḥ viṣṇujāmātṛṣu

Compound viṣṇujāmātṛ -

Adverb -viṣṇujāmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria