Declension table of ?viṣṇujā

Deva

FeminineSingularDualPlural
Nominativeviṣṇujā viṣṇuje viṣṇujāḥ
Vocativeviṣṇuje viṣṇuje viṣṇujāḥ
Accusativeviṣṇujām viṣṇuje viṣṇujāḥ
Instrumentalviṣṇujayā viṣṇujābhyām viṣṇujābhiḥ
Dativeviṣṇujāyai viṣṇujābhyām viṣṇujābhyaḥ
Ablativeviṣṇujāyāḥ viṣṇujābhyām viṣṇujābhyaḥ
Genitiveviṣṇujāyāḥ viṣṇujayoḥ viṣṇujānām
Locativeviṣṇujāyām viṣṇujayoḥ viṣṇujāsu

Adverb -viṣṇujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria