Declension table of ?viṣṇuja

Deva

MasculineSingularDualPlural
Nominativeviṣṇujaḥ viṣṇujau viṣṇujāḥ
Vocativeviṣṇuja viṣṇujau viṣṇujāḥ
Accusativeviṣṇujam viṣṇujau viṣṇujān
Instrumentalviṣṇujena viṣṇujābhyām viṣṇujaiḥ viṣṇujebhiḥ
Dativeviṣṇujāya viṣṇujābhyām viṣṇujebhyaḥ
Ablativeviṣṇujāt viṣṇujābhyām viṣṇujebhyaḥ
Genitiveviṣṇujasya viṣṇujayoḥ viṣṇujānām
Locativeviṣṇuje viṣṇujayoḥ viṣṇujeṣu

Compound viṣṇuja -

Adverb -viṣṇujam -viṣṇujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria