Declension table of ?viṣṇuhari

Deva

MasculineSingularDualPlural
Nominativeviṣṇuhariḥ viṣṇuharī viṣṇuharayaḥ
Vocativeviṣṇuhare viṣṇuharī viṣṇuharayaḥ
Accusativeviṣṇuharim viṣṇuharī viṣṇuharīn
Instrumentalviṣṇuhariṇā viṣṇuharibhyām viṣṇuharibhiḥ
Dativeviṣṇuharaye viṣṇuharibhyām viṣṇuharibhyaḥ
Ablativeviṣṇuhareḥ viṣṇuharibhyām viṣṇuharibhyaḥ
Genitiveviṣṇuhareḥ viṣṇuharyoḥ viṣṇuharīṇām
Locativeviṣṇuharau viṣṇuharyoḥ viṣṇuhariṣu

Compound viṣṇuhari -

Adverb -viṣṇuhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria