Declension table of ?viṣṇuhāradeva

Deva

MasculineSingularDualPlural
Nominativeviṣṇuhāradevaḥ viṣṇuhāradevau viṣṇuhāradevāḥ
Vocativeviṣṇuhāradeva viṣṇuhāradevau viṣṇuhāradevāḥ
Accusativeviṣṇuhāradevam viṣṇuhāradevau viṣṇuhāradevān
Instrumentalviṣṇuhāradevena viṣṇuhāradevābhyām viṣṇuhāradevaiḥ viṣṇuhāradevebhiḥ
Dativeviṣṇuhāradevāya viṣṇuhāradevābhyām viṣṇuhāradevebhyaḥ
Ablativeviṣṇuhāradevāt viṣṇuhāradevābhyām viṣṇuhāradevebhyaḥ
Genitiveviṣṇuhāradevasya viṣṇuhāradevayoḥ viṣṇuhāradevānām
Locativeviṣṇuhāradeve viṣṇuhāradevayoḥ viṣṇuhāradeveṣu

Compound viṣṇuhāradeva -

Adverb -viṣṇuhāradevam -viṣṇuhāradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria