Declension table of ?viṣṇuhṛdayastotra

Deva

NeuterSingularDualPlural
Nominativeviṣṇuhṛdayastotram viṣṇuhṛdayastotre viṣṇuhṛdayastotrāṇi
Vocativeviṣṇuhṛdayastotra viṣṇuhṛdayastotre viṣṇuhṛdayastotrāṇi
Accusativeviṣṇuhṛdayastotram viṣṇuhṛdayastotre viṣṇuhṛdayastotrāṇi
Instrumentalviṣṇuhṛdayastotreṇa viṣṇuhṛdayastotrābhyām viṣṇuhṛdayastotraiḥ
Dativeviṣṇuhṛdayastotrāya viṣṇuhṛdayastotrābhyām viṣṇuhṛdayastotrebhyaḥ
Ablativeviṣṇuhṛdayastotrāt viṣṇuhṛdayastotrābhyām viṣṇuhṛdayastotrebhyaḥ
Genitiveviṣṇuhṛdayastotrasya viṣṇuhṛdayastotrayoḥ viṣṇuhṛdayastotrāṇām
Locativeviṣṇuhṛdayastotre viṣṇuhṛdayastotrayoḥ viṣṇuhṛdayastotreṣu

Compound viṣṇuhṛdayastotra -

Adverb -viṣṇuhṛdayastotram -viṣṇuhṛdayastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria