Declension table of ?viṣṇuhṛdaya

Deva

NeuterSingularDualPlural
Nominativeviṣṇuhṛdayam viṣṇuhṛdaye viṣṇuhṛdayāni
Vocativeviṣṇuhṛdaya viṣṇuhṛdaye viṣṇuhṛdayāni
Accusativeviṣṇuhṛdayam viṣṇuhṛdaye viṣṇuhṛdayāni
Instrumentalviṣṇuhṛdayena viṣṇuhṛdayābhyām viṣṇuhṛdayaiḥ
Dativeviṣṇuhṛdayāya viṣṇuhṛdayābhyām viṣṇuhṛdayebhyaḥ
Ablativeviṣṇuhṛdayāt viṣṇuhṛdayābhyām viṣṇuhṛdayebhyaḥ
Genitiveviṣṇuhṛdayasya viṣṇuhṛdayayoḥ viṣṇuhṛdayānām
Locativeviṣṇuhṛdaye viṣṇuhṛdayayoḥ viṣṇuhṛdayeṣu

Compound viṣṇuhṛdaya -

Adverb -viṣṇuhṛdayam -viṣṇuhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria