Declension table of ?viṣṇugūḍhasvāmin

Deva

MasculineSingularDualPlural
Nominativeviṣṇugūḍhasvāmī viṣṇugūḍhasvāminau viṣṇugūḍhasvāminaḥ
Vocativeviṣṇugūḍhasvāmin viṣṇugūḍhasvāminau viṣṇugūḍhasvāminaḥ
Accusativeviṣṇugūḍhasvāminam viṣṇugūḍhasvāminau viṣṇugūḍhasvāminaḥ
Instrumentalviṣṇugūḍhasvāminā viṣṇugūḍhasvāmibhyām viṣṇugūḍhasvāmibhiḥ
Dativeviṣṇugūḍhasvāmine viṣṇugūḍhasvāmibhyām viṣṇugūḍhasvāmibhyaḥ
Ablativeviṣṇugūḍhasvāminaḥ viṣṇugūḍhasvāmibhyām viṣṇugūḍhasvāmibhyaḥ
Genitiveviṣṇugūḍhasvāminaḥ viṣṇugūḍhasvāminoḥ viṣṇugūḍhasvāminām
Locativeviṣṇugūḍhasvāmini viṣṇugūḍhasvāminoḥ viṣṇugūḍhasvāmiṣu

Compound viṣṇugūḍhasvāmi -

Adverb -viṣṇugūḍhasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria