Declension table of ?viṣṇugūḍhārtha

Deva

MasculineSingularDualPlural
Nominativeviṣṇugūḍhārthaḥ viṣṇugūḍhārthau viṣṇugūḍhārthāḥ
Vocativeviṣṇugūḍhārtha viṣṇugūḍhārthau viṣṇugūḍhārthāḥ
Accusativeviṣṇugūḍhārtham viṣṇugūḍhārthau viṣṇugūḍhārthān
Instrumentalviṣṇugūḍhārthena viṣṇugūḍhārthābhyām viṣṇugūḍhārthaiḥ viṣṇugūḍhārthebhiḥ
Dativeviṣṇugūḍhārthāya viṣṇugūḍhārthābhyām viṣṇugūḍhārthebhyaḥ
Ablativeviṣṇugūḍhārthāt viṣṇugūḍhārthābhyām viṣṇugūḍhārthebhyaḥ
Genitiveviṣṇugūḍhārthasya viṣṇugūḍhārthayoḥ viṣṇugūḍhārthānām
Locativeviṣṇugūḍhārthe viṣṇugūḍhārthayoḥ viṣṇugūḍhārtheṣu

Compound viṣṇugūḍhārtha -

Adverb -viṣṇugūḍhārtham -viṣṇugūḍhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria