Declension table of ?viṣṇugūḍha

Deva

MasculineSingularDualPlural
Nominativeviṣṇugūḍhaḥ viṣṇugūḍhau viṣṇugūḍhāḥ
Vocativeviṣṇugūḍha viṣṇugūḍhau viṣṇugūḍhāḥ
Accusativeviṣṇugūḍham viṣṇugūḍhau viṣṇugūḍhān
Instrumentalviṣṇugūḍhena viṣṇugūḍhābhyām viṣṇugūḍhaiḥ viṣṇugūḍhebhiḥ
Dativeviṣṇugūḍhāya viṣṇugūḍhābhyām viṣṇugūḍhebhyaḥ
Ablativeviṣṇugūḍhāt viṣṇugūḍhābhyām viṣṇugūḍhebhyaḥ
Genitiveviṣṇugūḍhasya viṣṇugūḍhayoḥ viṣṇugūḍhānām
Locativeviṣṇugūḍhe viṣṇugūḍhayoḥ viṣṇugūḍheṣu

Compound viṣṇugūḍha -

Adverb -viṣṇugūḍham -viṣṇugūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria