Declension table of viṣṇugupta

Deva

MasculineSingularDualPlural
Nominativeviṣṇuguptaḥ viṣṇuguptau viṣṇuguptāḥ
Vocativeviṣṇugupta viṣṇuguptau viṣṇuguptāḥ
Accusativeviṣṇuguptam viṣṇuguptau viṣṇuguptān
Instrumentalviṣṇuguptena viṣṇuguptābhyām viṣṇuguptaiḥ viṣṇuguptebhiḥ
Dativeviṣṇuguptāya viṣṇuguptābhyām viṣṇuguptebhyaḥ
Ablativeviṣṇuguptāt viṣṇuguptābhyām viṣṇuguptebhyaḥ
Genitiveviṣṇuguptasya viṣṇuguptayoḥ viṣṇuguptānām
Locativeviṣṇugupte viṣṇuguptayoḥ viṣṇugupteṣu

Compound viṣṇugupta -

Adverb -viṣṇuguptam -viṣṇuguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria