Declension table of ?viṣṇugopavarman

Deva

MasculineSingularDualPlural
Nominativeviṣṇugopavarmā viṣṇugopavarmāṇau viṣṇugopavarmāṇaḥ
Vocativeviṣṇugopavarman viṣṇugopavarmāṇau viṣṇugopavarmāṇaḥ
Accusativeviṣṇugopavarmāṇam viṣṇugopavarmāṇau viṣṇugopavarmaṇaḥ
Instrumentalviṣṇugopavarmaṇā viṣṇugopavarmabhyām viṣṇugopavarmabhiḥ
Dativeviṣṇugopavarmaṇe viṣṇugopavarmabhyām viṣṇugopavarmabhyaḥ
Ablativeviṣṇugopavarmaṇaḥ viṣṇugopavarmabhyām viṣṇugopavarmabhyaḥ
Genitiveviṣṇugopavarmaṇaḥ viṣṇugopavarmaṇoḥ viṣṇugopavarmaṇām
Locativeviṣṇugopavarmaṇi viṣṇugopavarmaṇoḥ viṣṇugopavarmasu

Compound viṣṇugopavarma -

Adverb -viṣṇugopavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria