Declension table of ?viṣṇugaṅgā

Deva

FeminineSingularDualPlural
Nominativeviṣṇugaṅgā viṣṇugaṅge viṣṇugaṅgāḥ
Vocativeviṣṇugaṅge viṣṇugaṅge viṣṇugaṅgāḥ
Accusativeviṣṇugaṅgām viṣṇugaṅge viṣṇugaṅgāḥ
Instrumentalviṣṇugaṅgayā viṣṇugaṅgābhyām viṣṇugaṅgābhiḥ
Dativeviṣṇugaṅgāyai viṣṇugaṅgābhyām viṣṇugaṅgābhyaḥ
Ablativeviṣṇugaṅgāyāḥ viṣṇugaṅgābhyām viṣṇugaṅgābhyaḥ
Genitiveviṣṇugaṅgāyāḥ viṣṇugaṅgayoḥ viṣṇugaṅgānām
Locativeviṣṇugaṅgāyām viṣṇugaṅgayoḥ viṣṇugaṅgāsu

Adverb -viṣṇugaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria