Declension table of ?viṣṇugāyatrī

Deva

FeminineSingularDualPlural
Nominativeviṣṇugāyatrī viṣṇugāyatryau viṣṇugāyatryaḥ
Vocativeviṣṇugāyatri viṣṇugāyatryau viṣṇugāyatryaḥ
Accusativeviṣṇugāyatrīm viṣṇugāyatryau viṣṇugāyatrīḥ
Instrumentalviṣṇugāyatryā viṣṇugāyatrībhyām viṣṇugāyatrībhiḥ
Dativeviṣṇugāyatryai viṣṇugāyatrībhyām viṣṇugāyatrībhyaḥ
Ablativeviṣṇugāyatryāḥ viṣṇugāyatrībhyām viṣṇugāyatrībhyaḥ
Genitiveviṣṇugāyatryāḥ viṣṇugāyatryoḥ viṣṇugāyatrīṇām
Locativeviṣṇugāyatryām viṣṇugāyatryoḥ viṣṇugāyatrīṣu

Compound viṣṇugāyatri - viṣṇugāyatrī -

Adverb -viṣṇugāyatri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria