Declension table of ?viṣṇugṛha

Deva

NeuterSingularDualPlural
Nominativeviṣṇugṛham viṣṇugṛhe viṣṇugṛhāṇi
Vocativeviṣṇugṛha viṣṇugṛhe viṣṇugṛhāṇi
Accusativeviṣṇugṛham viṣṇugṛhe viṣṇugṛhāṇi
Instrumentalviṣṇugṛheṇa viṣṇugṛhābhyām viṣṇugṛhaiḥ
Dativeviṣṇugṛhāya viṣṇugṛhābhyām viṣṇugṛhebhyaḥ
Ablativeviṣṇugṛhāt viṣṇugṛhābhyām viṣṇugṛhebhyaḥ
Genitiveviṣṇugṛhasya viṣṇugṛhayoḥ viṣṇugṛhāṇām
Locativeviṣṇugṛhe viṣṇugṛhayoḥ viṣṇugṛheṣu

Compound viṣṇugṛha -

Adverb -viṣṇugṛham -viṣṇugṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria