Declension table of ?viṣṇudviṣ

Deva

MasculineSingularDualPlural
Nominativeviṣṇudviṭ viṣṇudviṣau viṣṇudviṣaḥ
Vocativeviṣṇudviṭ viṣṇudviṣau viṣṇudviṣaḥ
Accusativeviṣṇudviṣam viṣṇudviṣau viṣṇudviṣaḥ
Instrumentalviṣṇudviṣā viṣṇudviḍbhyām viṣṇudviḍbhiḥ
Dativeviṣṇudviṣe viṣṇudviḍbhyām viṣṇudviḍbhyaḥ
Ablativeviṣṇudviṣaḥ viṣṇudviḍbhyām viṣṇudviḍbhyaḥ
Genitiveviṣṇudviṣaḥ viṣṇudviṣoḥ viṣṇudviṣām
Locativeviṣṇudviṣi viṣṇudviṣoḥ viṣṇudviṭsu

Compound viṣṇudviṭ -

Adverb -viṣṇudviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria