Declension table of ?viṣṇudvādaśanāmastotra

Deva

NeuterSingularDualPlural
Nominativeviṣṇudvādaśanāmastotram viṣṇudvādaśanāmastotre viṣṇudvādaśanāmastotrāṇi
Vocativeviṣṇudvādaśanāmastotra viṣṇudvādaśanāmastotre viṣṇudvādaśanāmastotrāṇi
Accusativeviṣṇudvādaśanāmastotram viṣṇudvādaśanāmastotre viṣṇudvādaśanāmastotrāṇi
Instrumentalviṣṇudvādaśanāmastotreṇa viṣṇudvādaśanāmastotrābhyām viṣṇudvādaśanāmastotraiḥ
Dativeviṣṇudvādaśanāmastotrāya viṣṇudvādaśanāmastotrābhyām viṣṇudvādaśanāmastotrebhyaḥ
Ablativeviṣṇudvādaśanāmastotrāt viṣṇudvādaśanāmastotrābhyām viṣṇudvādaśanāmastotrebhyaḥ
Genitiveviṣṇudvādaśanāmastotrasya viṣṇudvādaśanāmastotrayoḥ viṣṇudvādaśanāmastotrāṇām
Locativeviṣṇudvādaśanāmastotre viṣṇudvādaśanāmastotrayoḥ viṣṇudvādaśanāmastotreṣu

Compound viṣṇudvādaśanāmastotra -

Adverb -viṣṇudvādaśanāmastotram -viṣṇudvādaśanāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria